- .. अथ पुरुषसूक्तम् ..
- ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् . स भूमिं विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् .. १.. पुरुष एवेदगं सर्वम् यद्भूतं यच्छ भव्यम् . उतामृतत्वस्येशानः यदन्नेनातिरोहति .. २.. एतावानस्य महिमा अतो ज्यायागंश्च पूरुषः . पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि .. ३.. त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवात्पुनः . ततो विश्वङ्व्यक्रामत् साशनानशने अभि .. ४.. तस्माद्विराडजायत विराजो अधि पूरुषः . स जातो अत्यतिच्यत पश्चाद्भूमितथो पुरः .. ५.. यत्पुरुषेण हविषा देवा यज्ञमतन्वत . वसन्तो अस्यासीदाज्यम् ग्रीष्म इध्मश्शरद्धविः .. ६.. सप्तास्यासन् परिधयः त्रिस्सप्त समिधः कृताः . देवा यद्यज्ञं तन्वानाः अबध्नन्पुरुषं पशुम् . तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः . तेन देवा अयजन्त साध्या ऋषयश्च ये .. ७.. तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाज्यम् . पशूगँस्तागंश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्चये .. ८.. तस्माद्यज्ञात्सर्वहुतः ऋचः सामानि जज्ञिरे . छन्दाँगसि जज्ञिरे तस्मात् यजुस्तस्मादजायत .. ९.. तस्मादश्वा अजायन्त ये के चोभयादतः . गावो ह जज्ञिरे तस्मात् तस्माज्जाता अजावयः .. १०.. यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् . मुखं किमस्य कौ बाहू कावूरू पादावुच्येते .. ११.. ब्राह्मणोस्य मुखमासीत् बाहू राजन्यः कृतः . उरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत .. १२.. चंद्रमा मनसो जातः चक्षोः सूर्यो अजायत . मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत .. १३.. नाभ्या आसीदन्तरिक्षम् शीर्ष्णो द्यौः समवर्तत . पदभ्यां भूमिर्दिशः श्रोत्रात् तथा लोकांग अकल्पयन् .. १४.. वेदाहमेतं पुरुषं महान्तम् आदित्यवर्णं तमसस्तु पारे . सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाऽभिवदन् यदास्ते .. १५.. धाता पुरस्ताद्यमुदाजहार शक्रः प्रविद्वान्प्रदिशश्चतस्त्रः . तमेवं विद्यानमृत इह भवति नान्यः पन्था अयनाय विद्यते .. १६.. यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् . ते ह नाकं महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः .. १७..
PDF Purusha Suktam
No comments:
Post a Comment