Sunday, April 22, 2012

महा गणपतये महामंत्र


Om Namo Mahaganapatye (Audio)


ॐ नमो महा गणपतये

महा वीराय दशभुजाय
मदन काल विनाशन
मृत्युम हन हन यम यम मद मद 
कालम सम्भर सम्भर
सर्व गृहान चुर्नय चुर्नय 
नागा मूडय मूडय
रूद्र रूप त्रिभुवनेश्वर
सर्वद्योमुख हुम भट स्वाहा

ॐ नमो गणपतये
श्वेतार्थ गणपतये
श्वेतार्थम मूल निवासाय
वासुदेव प्रियाय
दक्ष प्रजापति रक्षकाय
सूर्य वरदाय
कुमार गुरवे
ब्रह्मादी सुरासुर वन्दिताय
सर्व भूषनाय
शशांक शेखराय
सर्व मलालन्क्रित देहाय
धर्मत्वजाय धर्म वाहनाय
त्राहि त्राहि देहि देहि अवतर अवतर

गं गणपतये वक्रतुंड गणपतये
वर वरद सर्व पुरुष वशंकर

सर्व दुष्ट मृग वशंकर
सर्वस्व वशंकर
वशी कुरु वशी कुरु
सर्व दोषान वन्दय वन्दय
सर्व व्याधिन निक्रिन्तय निक्रिन्तय
सर्व विशानी संभर संभर
सर्व दारिद्रयं मोचय मोचय
सर्व विघनाम छिंदी छिंदी
सर्व वज्राणी स्फोटय स्फोटय

सर्व शत्रु उच्चाटय उच्चाटय
सर्व सिद्धिं कुरु कुरु
सर्व कार्याणि साधय साधय

ग्रां ग्रीं ग्रूं ग्रें ग्रों
गं गणपतये
हुम भट स्वाहा ||





Sunday, January 15, 2012

Totakashtakam || तोटकाष्टकं ||

    The toTakAShTaka has been composed in the toTaka meter, in which each pAda (quarter) has four sa-gaNa's | Here a sa-gaNa is made up of two short syllables followed by a long one | The hymn naturally lends itself to be set to music | A suggested RAga is (HindustAni) toDi.
    विदिताखिलशास्त्रसुधाजलधे महितोपनिषत् कथितार्थनिधे | हृदये कलये विमलं चरणं भव शंकर देशिक मे शरणम् ||१||
    O knower of the nectar-ocean of the scriptures, the expounder of the knowledge of the great upanishadic treasure! I meditate on Your pure lotus feet in my heart | O Preceptor Shankara, be my refuge.
    करुणावरुणालय पालय मां भवसागरदुःखविदूनहृदम् | रचयाखिलदर्शनतत्त्वविदं भव शंकर देशिक मे शरणम् ||२||
    Save me whose heart is afflicted by the misery of the ocean of births, O (You who are) the ocean of compassion! (By Your grace) make me the knower of the truths of all the systems of philosophy | O Preceptor Shankara, be my refuge.
    भवता जनता सुहिता भविता निजबोधविचारण चारुमते | कलयेश्वरजीवविवेकविदं भव शंकर देशिक मे शरणम् ||३||
    The people have found happiness due to You, who have the intellect adept in the inquiry into Self-knowledge | Make me understand the knowledge of God and the soul | O Preceptor Shankara, be my refuge.
    भव एव भवानिति मे नितरां समजायत चेतसि कौतुकिता | मम वारय मोहमहाजलधिं भव शंकर देशिक मे शरणं ||४||
    You are Lord Shiva Himself | Knowing this my mind is filled with an abundance of joy | Put an end to my sea of delusion | O Preceptor Shankara, be my refuge.
    सुकृते | अधिकृते बहुधा भवतो भविता समदर्शनलालसता | अतिदीनमिमं परिपालय मां भव शंकर देशिक मे शरणम् ||५||
    Only after numerous virtuous deeds have been performed in many ways, does a keen desire for the experience of Brahman through You arise. Protect (me who am) extremely helpless | O Preceptor Shankara, be my refuge.
    जगतीमवितुं कलिताकृतयो विचरन्ति महामहसश्छलतः | अहिमांशुरिवात्र विभासि गुरो भव शंकर देशिक मे शरणम् ||६||
    For the sake of saving the world, (Your) great (disciples) wander assuming various forms and guises | O Guru, You shine like the sun (among them). O Preceptor Shankara, be my refuge.
    गुरुपुंगव पुंगवकेतन ते समतामयतां नहि को | अपि सुधीः | शरणागतवत्सल तत्त्वनिधे भव शंकर देशिक मे शरणम् ||७||
    O Best among the Gurus! The Lord whose flag bears the emblem of the bull! You have no equal among the wise | You who are affectionate to those who seek refuge! The treasure of truth! O Preceptor Shankara, be my refuge.
    विदिता न मया विशदैककला न च किंचन काञ्चनमस्ति गुरो | द्रुतमेव विधेहि कृपां सहजां भव शंकर देशिक मे शरणम् ||८||
    I have neither understood even one branch of knowledge clearly, nor do I possess any wealth, O Guru | Quickly bestow on me the compassion which is natural to You | O Preceptor Shankara, be my refuge.


Wednesday, November 30, 2011

Ananda Valli of Taittiriya Upanishad of Yajur Veda

The Taittiriya Upanishad forms the seventh, eighth and ninth chapters of the Taittiriya Aranyaka of the Krishna Yajur Veda. These chapters are known as Siksha Valli, Ananda Valli and Bhrigu Valli, respectively.

The following is the Ananda Valli chapter. The English translation is by Alladi Mahadeva Sastry taken from realization.org


भीषाऽस्माद्वातः पवते
1. From fear of Him does Wind blow,

भीषोदेति सूर्यः
from fear of Him does Sun rise,

भीषाऽस्मादग्निश्चेन्द्रश्च
from fear of Him Agni and Indra (act)

मृत्युर्धावति पञ्चम इति
and Death the fifth does run.

सौषाऽऽनन्दस्य मीमाँसा भवति
2. This is the enquiry (mimamsa) concerning bliss.

युवा स्यात्साधुयुवाऽध्यायकः
आशिष्ठो दृढिष्ठो बलिष्ठः
तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात्
3. Suppose a youth, a good youth, learned in the sacred lore, promptest in action, steadiest in heart, strongest in body, -- suppose his is all this earth of wealth.

स एको मानुष आनन्दः
This is one human bliss.

ते ये शतं मानुषा आनन्दाः
4. What is a hundred times the human bliss,

स एको मनुष्यगन्धर्वाणामानन्दः
that is one bliss of human fairies (gandharvas),
श्रोत्रियस्य
as also of the man versed in the Vedas (one who has heard),
चाकामहतस्य
not smitten by passion.

ते ये शतं मनुष्यगन्धर्वाणामानन्दाः
5. What is a hundred times the bliss of human fairies,


स एको देवगन्धर्वाणामानन्दः श्रोत्रियस्य चाकामहतस्य
that is one bliss of celestial fairies(deva-gandharvas), as also of the man versed in the Vedas, not smitten by passion.


ते ये शतं देवगन्धर्वाणामानन्दाः
स एकः पितृणां चिरलोकलोकानामानन्दः
श्रोत्रियस्य चाकामहतस्य
6. What is a hundred times the bliss of the celestial fairies, that is one bliss of the Pitris (forefathers, ancestors) who dwell in the long-enduring world, as also of the man versed in the Vedas, not smitten by passion.

ते ये शतं पितृणां चिरलोकलोकानामानन्दाः
स एक आजानजानां देवानामानन्दः
श्रोत्रियस्य चाकामहतस्य

7. What is a hundred times the bliss of the Pitris (ancestors) who dwell in the long-enduring world, that is one bliss of the Devas born in the Ajana, as also of the man versed in the Vedas, not smitten by passion.


ते ये शतं आजानजानां देवानामानन्दाः
स एकः कर्मदेवानां देवानामानन्दः
ये कर्मणा देवानपियन्ति
श्रोत्रियस्य चाकामहतस्य
8. What is a hundred times the bliss of the Devas born in the Ajana,
that is one bliss of the Devas (known as) Karma-Devas,
those who have reached Devas by work,
as also of the man versed in the Vedas, not smitten by passion.


ते ये शतं कर्मदेवानां देवानामानन्दाः
स एको देवानामानन्दः
श्रोत्रियस्य चाकामहतस्य

9. What is a hundred times the bliss of the Devas (known as) Karma-Devas,
that is one bliss of Devas,
as also of the man versed in the Vedas, not smitten by passion.


ते ये शतं देवानामानन्दाः
स एक इन्द्रस्याऽऽनन्दः
श्रोत्रियस्य चाकामहतस्य
10. What is a hundred times the bliss of Devas,
that is one bliss of Indra,
as also of the man versed in the Vedas, not smitten by passion.


ते ये शतमिन्द्रस्याऽऽनन्दाः
स एको बृहस्पतेरानन्दः
श्रोत्रियस्य चाकामहतस्य

11. What is a hundred times the bliss of Indra,
that is one bliss of Brihaspati,
as also of the man versed in the Vedas, not smitten by passion.


ते ये शतं बृहस्पतेरानन्दाः
स एकः प्रजापतेरानन्दः
श्रोत्रियस्य चाकामहतस्य

12. What is a hundred times the bliss of Brihaspati,
that is one bliss of the Prajapati,
as also of the man versed in the Vedas, not smitten by passion.


ते ये शतं प्रजापतेरानन्दाः
स एको ब्रह्मण आनन्दः
श्रोत्रियस्य चाकामहतस्य

13. What is a hundred times the bliss of Prajapati,
that is one bliss of Brahma,
as also of the man versed in the Vedas, not smitten by passion.

स यश्चायं पुरुषे . यश्चासावादित्ये । स एकः ।

14. And this one who is in the man, and that one who is in the sun, He is one.


स य एवंवित्
15. He who thus knows,
अस्माल्लोकात्प्रेत्य
departing from this world,

एतमन्नमयमात्मानमुपसङ्क्रामति
एतं प्राणमयमात्मानमुपसङ्क्रामति
एतं मनोमयमात्मानमुपसङ्क्रामति
एतं विज्ञानमयमात्मानमुपसङ्क्रामति
एतमानन्दमयमात्मानमुपसङ्क्रामति

attains this Annamaya self,
this Pranamaya self does he attain,
this Manomaya self he attains,
this Vijnanamaya self he attains,
he attains this Anandamaya self.



तदप्येष श्लोको भवति
16. On that, too, there is this verse.


यतो वाचो निवर्तन्ते
अप्राप्य मनसा सह
आनन्दं ब्रह्मणो विद्वान्
न बिभेति कुतश्चनेति

1. He who knows the bliss of Brahman, (आनन्दं ब्रह्मणो विद्वान् )
whence (all) words recede, (यतो वाचो निवर्तन्ते )
as well as mind, without reaching, (अप्राप्य मनसा सह )
he is not afraid of anyone whatsoever. (न बिभेति कुतश्चनेति)


एतँ ह वाव न तपति
किमहँ साधु नाकरवम्
किमहं पापमकरवमिति

2. Him, verily, burns not the thought,
"Why have I not done the right?
Why have I done sin?"


स य एवं विद्वानेते आत्मानँ स्पृणुते .

3. Whoso knows thus, these two as the Self does he cherish.

उभे ह्येवैष एते आत्मानँ स्पृणुते

4. Both these, verily, as the Self does he cherish who thus knows.

य एवं वेद
5. Such is the Sacred Wisdom.

The Shanti (peace) mantra

ॐ सह नाववतु । सह नौभुनक्तु ।
सहवीर्यम् करवावहै ।
तेजस्वि नावधीतमस्तु । मा विद्विषावहै ।।
ॐ शांतिः शांतिः शांतिः ।। 


Om sahanaavavatu
Sahanau bhunaktu
Saha viiryan karavaavahai
Tejasvi naavadhiitamastu
Maa vidvishhaavahai

May we be protected together.
May we be nourished together.
May we work together with great vigor.
May our study be enlightening
May no obstacle arise between us.

ॐ शान्तिः शान्तिः शान्तिः
Om shaantih shaantih shaantih
Om peace, peace, peace.



Also Refer : Anandavalli in Roman Script
                    Youtube Anandavalli
                    Anandavalli in vedic accents

Tuesday, November 29, 2011

Purusha Sukta from Rig Veda


    .. अथ पुरुषसूक्तम् .. 
    ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् . स भूमिं विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् .. १.. पुरुष एवेदगं सर्वम् यद्भूतं यच्छ भव्यम् . उतामृतत्वस्येशानः यदन्नेनातिरोहति .. २.. एतावानस्य महिमा अतो ज्यायागंश्च पूरुषः . पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि .. ३.. त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवात्पुनः . ततो विश्वङ्व्यक्रामत् साशनानशने अभि .. ४.. तस्माद्विराडजायत विराजो अधि पूरुषः . स जातो अत्यतिच्यत पश्चाद्भूमितथो पुरः .. ५.. यत्पुरुषेण हविषा देवा यज्ञमतन्वत . वसन्तो अस्यासीदाज्यम् ग्रीष्म इध्मश्शरद्धविः .. ६.. सप्तास्यासन् परिधयः त्रिस्सप्त समिधः कृताः . देवा यद्यज्ञं तन्वानाः अबध्नन्पुरुषं पशुम् . तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः . तेन देवा अयजन्त साध्या ऋषयश्च ये .. ७.. तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाज्यम् . पशूगँस्तागंश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्चये .. ८.. तस्माद्यज्ञात्सर्वहुतः ऋचः सामानि जज्ञिरे . छन्दाँगसि जज्ञिरे तस्मात् यजुस्तस्मादजायत .. ९.. तस्मादश्वा अजायन्त ये के चोभयादतः . गावो ह जज्ञिरे तस्मात् तस्माज्जाता अजावयः .. १०.. यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् . मुखं किमस्य कौ बाहू कावूरू पादावुच्येते .. ११.. ब्राह्मणोस्य मुखमासीत् बाहू राजन्यः कृतः . उरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत .. १२.. चंद्रमा मनसो जातः चक्षोः सूर्यो अजायत . मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत .. १३.. नाभ्या आसीदन्तरिक्षम् शीर्ष्णो द्यौः समवर्तत . पदभ्यां भूमिर्दिशः श्रोत्रात् तथा लोकांग अकल्पयन् .. १४.. वेदाहमेतं पुरुषं महान्तम् आदित्यवर्णं तमसस्तु पारे . सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाऽभिवदन् यदास्ते .. १५.. धाता पुरस्ताद्यमुदाजहार शक्रः प्रविद्वान्प्रदिशश्चतस्त्रः . तमेवं विद्यानमृत इह भवति नान्यः पन्था अयनाय विद्यते .. १६.. यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् . ते ह नाकं महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः .. १७..
Youtube Purusha Suktam
PDF Purusha Suktam

Monday, November 28, 2011

गायत्री घनापथा (Gayathri Ghanapatha)

ॐ तथ सविथुस सविथुस तथ तथ सवितुर वरेण्यम वरेंयागुम सविथुस तथ तथ सवितुर वरेण्यम !

सवितुर वरेण्यम वरेंयागुम सविथुस सवितुर वरेण्यम बर्गो बर्गो वरेंयागुम सविथुस सवितुर वरेण्यम बारगाह !

वरेण्यम बर्गो बर्गो वरेण्यम वरेण्यम बर्गो देवस्य देवस्य बर्गो वरेण्यम वरेण्यम बर्गो देवस्य !
बर्गो देवस्य देवस्य बर्गो बर्गो देवस्य दीमाही दीमाही देवस्य बर्गo बर्गो देवस्य दीमाही !
देवस्य दीमाही दीमाही देवस्य देवस्य दीमाही !
दीमाही थी दीमाही !

धियो यो यो धियो धियो यो नो नो यो धीयो धियो योंः
यो नो नो यो न प्रचोदयात प्रचोदयात नो यो योन प्रचोदयात
न प्रचोदयात प्रचोदयात यो न प्रचोदयात
प्रचोदयात इथी प्रचोदयात

ॐ बूहू ॐ बुवः ओगुम सुवः ॐ महः ॐ जनः ॐ तपः ओगुम सत्यम ॐ तत्सविथुर वरेण्यम बर्गो देवस्य धीमहि धियोयोंः प्रचोदयात ॐ मापों जोथिरासो अम्रिथं ब्रह्म बूर बुवासुवर ॐ

In English

om thatsa vithusa vithusa that that savithur varenyam
varenyagum savithus that thatsa vithur varenyam !
savithur varenyam varenyagum savithus savithur varenyam
bargo bargo varenyagum savithus savithur varenyam bargaha !
varenyam bargo bargo varenyam varenyam bargo devasya devasya
bargo varenyam varenyam bargo devasya !
bargo devasya devasya bargo bargo devasya deemahi deemahi
devasya bargo bargo devasya deemahi !
devasya deemahi deemahi devasya devasya deemahi !deemahi thi deemahi !

dhiyo yo yo dhiyo dhiyo yo no no yo dhi yo dhi yo yo naha
yo no no yo na prachodayathu prachodayathu no yo yo na prachodayathu
na prachodayathu prachodayathu yo na prachodayathu
prachodayathu ithi prachodayathu

om buhu om buvaha om gum suvaha om mahaha
om janaha om thapaha ogum sathyam
om that sa vithur varenyam bargo devasya dheemahi
dhiyo yo naha prahothayathu
omapo jothirasa amritham brhama boor buvasuar om


Youtube Gayatri Ghanam